Friday, April 17, 2009

संस्कृतगद्यकाव्यस्य वैशिष्ट्यम्‌


इत्यत्र संस्कृते विरचितानां गद्यकाव्यानां विशेषता अत्र उल्लिखिताः सन्ति-

१- लोककथाधारिता
२- व्यञ्जनात्मकता
३- अलङ्कृतता
४- परिष्कृतता
५- प्राकृतिक चित्रणम्
६- काल्पनिकता
७- उदात्तता
८- भाषासौष्ठवम्

1 comment:

  1. महॊदय नमांसि ।

    भवतः ब्लाग् / वेब् सैट् पृष्ठं संस्कृतवाण्यां (The unique Sanskrit aggregator)संयॊजितं इति वक्तुं संतॊषं प्रकटयामि । तदत्र निम्नॊक्तप्रदॆशॆ द्रष्टुं शक्यतॆ

    http://sanskrit.teluguthesis.org/aggregator/sources

    अन्यदपि मॆ विज्ञापनं यद्भवतां ब्लाग् / वेब् सैट् पृष्ठॆ अस्माकं संस्कृतवाण्याः ( http://sanskrit.teluguthesis.org/node/2 प्रदॆशॆ लभॆत् ) चित्रं यथाशक्ति प्रकटीकुर्युः यॆन वयं धन्याः, कृतज्ञाश्च भवॆम ।

    संस्कृतवाणी कृतॆ -

    पाण्डुरङ्गशर्मा रामकः



    --
    संस्कृतवाणी

    Sanskrit Aggregator's Blog

    ReplyDelete