Friday, April 17, 2009

गद्यस्य स्वरूपम्


विश्वनाथेन साहित्यदर्पणे काव्यम् द्विधा विभज्यते-’दृश्यं श्रव्यं च’। दृश्ये नाटकादिकम् श्रव्ये काव्यादिकम् च। श्रव्यस्यापि भेद द्वयम्- पद्यकाव्यम् गद्यकाव्यम् चेति। तत्र गद्यस्य लक्षणम् निर्दिश्यते- ’वृत्त बन्धोज्झितं गद्यम्।’ अर्थात् यत्र पद्य रचनाया प्रतिबन्धो न स्यात् तत्र गद्यम्। अग्निपुराणे गद्यलक्षणम् उच्यते-’अपादः पदसन्तानो गद्यं तदपि कथ्यते’। दण्डिनापि काव्यादर्शे "अपादः पदसन्तानो गद्यम्" इत्युच्यते।

No comments:

Post a Comment