Friday, April 17, 2009

गद्यस्य उत्पत्तिविकासौ च


संस्कृते गद्यप्रयोगः वैदिक-कालात् एव। कृष्णयजुर्वेद-बाह्मण-उपनिषद् इत्यादयः गद्येषु एव। तदनन्तरं गद्यप्रयोगः महाभारते अपि परिलक्ष्यते। यास्कमुनिना विरचितं (७००ई०पू०) निरुक्तं गद्ये एव। पतञ्जलिना (१५००ई०पू०) लिखितं महाभाष्यमपि गद्ये एव।

पद्यापेक्षया गद्यश्रेष्ठत्वं प्रदर्शनाय प्राचीनकालात्‌ एव उक्तिमिदं प्रचलितम्- "गद्यं कवीनां निकषं वदन्तिः" । सुभाषितेनानेन ज्ञायते यत् पद्यकाव्यापेक्षया गद्यकाव्यविरचनं दुष्करतरम्। गद्य-काव्येऽपि काव्यलक्षणं सर्वथा प्रस्फुरतीति गद्यबन्धोऽपि काव्यम् उच्यते। संस्कृत साहित्ये गद्य-प्रयोगः मुख्यतया टीकासु व्याकरणग्रन्थेषु-ज्योतिष-वैज्ञानिकग्रन्थेषु च दरीदृश्यते।

काव्यमाध्यमं दृष्टया गद्यस्थानं पद्यापेक्षया गौणमस्ति तथा तस्य प्रयोगः कथासु-आख्यायिकासु-नाटकेषु च दृश्यते। संस्कृत गद्यकाव्यस्य उत्पत्तिसंबधे अस्माकं ज्ञानम् अत्यन्तं सीमितमस्ति। अस्योद्भभवं कदा केन च अभवत् इति निश्चिततया कथनं कठिनमस्ति। गद्यकाव्यस्य सर्वप्रथमदर्शनं दण्डी-सुबन्धु-बाणभट्ट-धनपाल-वादीभसिंह-वामनभट्ट-विश्वेश्वर पाण्डेय-अम्बिकादत्तव्यासानां कृतिषु पूर्णविकसितरुपे दृश्यते। अतएव ते गद्यकाव्यस्य प्रतिनिधिलेखकाः मन्यन्ते। गद्यकाव्यं संस्कृत साहित्यस्य एका परमा प्राचीना शाखा अस्ति।

वेदांगसंबद्धाः प्रातिशाख्यग्रन्थाः श्रौत-गृह्य-धर्म-शुल्बेति-चतुर्विधाः कल्पग्रन्थाः, निरुक्तं च गद्यात्मक सूत्रपद्धत्या निबद्धाः सन्ति। भारतीय षड्दर्शनं सूत्रात्मकं-विकासमलभेत्‌। पाणिनिकृता अष्टाध्यायी सूत्रात्मकगद्यशैल्या आदर्शीभूता। पातञ्जलिमहाभाष्ये साहित्यिकगद्य-ग्रन्थानामप्युल्लेखम्‌ उपलभ्यते। ततश्च गुणाढ्य (७८ई०) कृता बृहत्कथा बहुचर्चिता-गद्यकाव्योपजीव्यत्वेन चाङ्गीक्रियते।

No comments:

Post a Comment